संस्कृतम् अहं पठामि
भाषायाम् जननी अहं नमामि।
सखे! संस्कृतम् अहं पठामि।।
ज्ञानं वा विज्ञानं वा सर्वे इव धार्यते।
मानवोत्थानाय सुकृतं इव कार्यते।।
उत्थानाय सर्वेषां इव अनुसरामि।
सखे! संस्कृतम् अहं पठामि।।
देववाणी गीतामृतं च वेदस्य ऋचा।
पुरुषोत्तमाख्यं, नीतिशतकं वा।।
प्रकृति रहस्यं इव अनुसंधनामि।
सखे! संस्कृतम् अहं पठामि।।
छंद शास्त्रं, व्याकरणं च सूत्राणि।
प्रकृति रहस्यमेव मंत्राणि।।
सरलं च गूढं वा सहजं धारयामि।
सखे! संस्कृतम् अहं पठामि।।
रचनाकार:- राम किशोर पाठक:
0 Likes

